argala stotra
अर्गलास्तोत्रम्
transliteration s w a
om namaś chaṇḍikāyai 0:24 जयन्ती मङ्गला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते jayanti maṅgalā kālī, bhadrakālī kṛpālinī durgā kṣamā śivā dhātrī, svāhā svadhā namo’stu te || 1 || 0:51 जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि जय सर्वगते देवि कालरात्रि नमोऽस्तु ते jaya tvaṁ devi chāmuṇḍe, jaya bhūtārtya-hāriṇi jaya sarvagate devi, kāla-rātrī namo’stu te || 2 || 1:17 मधु कैटभ विद्रावि विधातृ वरदे नमः रुपं देहि जयं देहि यशो देहि द्विषो जहि madhu-kaiṭabha-vidrāvi, vidhātṛ varade namaḥ rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 3 || 1:43 महिषासुर निर्णाशि भक्तानां सुखदे नमः रुपं देहि जयं देहि यशो देहि द्विषो जहि mahiṣāsura-nirṇāśi, bhaktānāṁ sukhade namaḥ rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 4 || धूम्रनेत्र वधे देवि धर्म कामार्थ दायिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि dhomrnetra vadhe devi, dharm kamarth dayini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 5 || रक्तबीज वधे देवि चण्ड-मुण्ड विनाशिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि॥6॥ raktabīja-vadhe devi, caṇḍa-muṇḍa-vināśini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 6 || 2:09 शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि śumbhasyaiva niśumbhasya, dhūmrākṣasya ca mardini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 7 || वन्दिताङ्घ्रियुगे देवि सर्व सौभाग्य दायिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि vanditāṅghri-yuge devi, sarva-saubhāgya-dāyini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 8 || अचिन्त्य रुप चरिते सर्व शत्रु विनाशिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि acintya-rūpa-carite, sarva-śatru-vināśini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 9 || 2:35 नतेभ्यः सर्वदा भक्त्या चण्डिके दुरिता पहे रुपं देहि जयं देहि यशो देहि द्विषो जहि natebhyaḥ sarvadā bhaktya, caṇḍike duritāpahe rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 10 || स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधि नाशिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि stuvadbhyo bhakti-pūrvam tvām, caṇḍike vyādhi-nāśini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 11 || चण्डिके सततं युद्धे जयन्ति पाप नाशिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि caṇḍike satataṁ ye tvām, archayantīha bhaktitaḥ rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 12 || 3:02 देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् रुपं देहि जयं देहि यशो देहि द्विषो जहि dehi saubhāgyam-ārogyaṃ, dehi me paramaṃ sukham rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 13 || विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः रुपं देहि जयं देहि यशो देहि द्विषो जहि vidhehi dviṣatāṃ nāśaṃ, vidhehi balam-uccakaiḥ rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 14 || 3:29 विधेहि देवि कल्याणं विधेहि परमां श्रियम्। रुपं देहि जयं देहि यशो देहि द्विषो जहि vidhehi devi kalyāṇaṁ, vidhehi paramāṃ śriyaṃ rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 15 || सुरासुर शिरो रत्न निघृष्टचरणेऽम्बिके रुपं देहि जयं देहि यशो देहि द्विषो जहि surāsura-śiro-ratna, nighṛṣṭa-caraṇembike rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 16 || विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु रुपं देहि जयं देहि यशो देहि द्विषो जहि vidyāvantam yaśasvantaṃ, lakṣmīvantaṁ janaṁ kuru rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 17 || प्रचण्ड दैत्य दर्पघ्ने चण्डिके प्रणताय मे रुपं देहि जयं देहि यशो देहि द्विषो जहि pracaṇḍa-daitya-darpaghne, caṇḍike praṇatāya me rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 18 || चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि रुपं देहि जयं देहि यशो देहि द्विषो जहि caturbhuje caturvaktra, saṁsthute parameśvari rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 19 || कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके रुपं देहि जयं देहि यशो देहि द्विषो जहि kṛṣṇena saṁstute devi, śaśvad-bhaktyā sadāmbike rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 20 || 3:55 हिमाचल सुतानाथ संस्तुते परमेश्वरि रुपं देहि जयं देहि यशो देहि द्विषो जहि himācala-sutā-nātha, saṁstute parameśvari rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 21 || 4:21 इन्द्राणी पति सद्भाव पूजिते परमेश्वरि रुपं देहि जयं देहि यशो देहि द्विषो जहि indrāni-pati-sadbhāva, pūjite parameśvaraḥ rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 22 || 4:48 देवि प्रचण्ड दोर्दण्ड दैत्य दर्प विनाशिनि रुपं देहि जयं देहि यशो देहि द्विषो जहि devi pracaṇḍa-dordaṇḍa, daitya-darpa-vināśini rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 23 || देवि भक्त जनोद्दाम दत्तानन्दोदयेऽम्बिके रुपं देहि जयं देहि यशो देहि द्विषो जहि devi bhakta-janoddāma, dattānandodaye’mbike rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi || 24 || 5:13 पत्नीं मनोरमां देहि मनो वृत्तानुसारिणीम् तारिणीं दुर्ग संसार सागरस्य कुलोद्भवाम् patnīṁ manoramāṁ dehi, manovṛttānu-sāriṇīm tāranīṁ durga-saṁsāra, sāgarasya kulodhbhavām || 25 || rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः स तु सप्तशती संख्या वरमाप्नोति सम्पदाम् idam stotram pathitva tu mahastotram ptthennaraḥ saptashati sankhaya varmapnoti Sampdrām || 26 || rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi i want to know what love is i know you can show i want to feel what love is i know you can show rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi om namaś chaṇḍikāyai...
argala stotra
Footnotes
argala: obstruction, lock, impediment, prayer for intervention
argala-stotra pdf file and english translation come from babachants.com
the devanagari comes from greenmsg.org/ / litairian