Site Map
utube icon
meaning   pdf icon

argala stotra

अर्गलास्तोत्रम्

transliteration s w a



0:24


जयन्ती मङ्गला काली भद्रकाली कपालिनी
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते
om namas chaṇḍikāye

jayanti maṅgalā kālī, bhadrakālī kṛpālinī
durgā kṣamā śivā dhātrī, svāhā svadhā namo’stu te   || 1 ||
 
0:51
जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते
jaya tvaṁ devi chāmuṇḍe, jaya bhūtārtya-hāriṇi
jaya sarvagate devi, kāla-rātrī namo’stu te        || 2 ||
 
1:17
मधु कैटभ विद्रावि विधातृ वरदे नमः
रुपं देहि जयं देहि यशो देहि द्विषो जहि
madhu-kaiṭabha-vidrāvi, vidhātṛ varade namaḥ
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 3 ||
 
1:43
महिषासुर निर्णाशि भक्तानां सुखदे नमः
रुपं देहि जयं देहि यशो देहि द्विषो जहि
mahiṣāsura-nirṇāśi, bhaktānāṁ sukhade namaḥ
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 4 ||
 
धूम्रनेत्र वधे देवि धर्म कामार्थ दायिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि
dhūmranetra vadhe devi, dharm kamarth dayini
rūpaṃ dehi,  jayaṃ dehi, yaśo dehi, dviṣo jehi    || 5 ||
 
रक्तबीज वधे देवि चण्ड-मुण्ड विनाशिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥6॥
raktabīja-vadhe devi, caṇḍa-muṇḍa-vināśini
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 6 ||
 
2:09
रक्तबीज वधे देवि चण्ड-मुण्ड विनाशिनि
शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
śumbhasyaiva niśumbhasya, dhūmrākṣasya ca mardini
rūpaṃ dehi,  jayaṃ dehi, yaśo dehi, dviṣo jehi    || 7 ||
 
वन्दिताङ्‌घ्रियुगे देवि सर्व सौभाग्य दायिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
vanditāṅghriyuge devi sarva saubhāgya dāyini
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 8 ||
 
अचिन्त्य रुप चरिते सर्व शत्रु विनाशिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
acintya-rūpa-carite, sarva-śatru-vināśini
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 9 ||
 
2:35
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरिता पहे
रुपं देहि जयं देहि यशो देहि द्विषो जहि
natebhyaḥ sarvadā bhaktya, caṇḍike duritāpahe
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 10 ||
 
जय त्वं देवि भक्तिपूर्वं त्वां चण्डिके व्याधि नाशिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
stuvadbhyo bhakti-pūrvam tvām, caṇḍike vyādhi-nāśini
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 11 ||
 
चण्डिके सततं युद्धे जयन्ति पाप नाशिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
caṇḍike satataṁ ye tvām, archayantīha bhaktitaḥ
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 12 ||
 
3:02
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्
रुपं देहि जयं देहि यशो देहि द्विषो जहि
dehi saubhāgyam-ārogyaṃ, dehi me paramaṃ sukham
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 13 ||
 
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः
रुपं देहि जयं देहि यशो देहि द्विषो जहि
vidhehi dviṣatāṃ nāśaṃ, vidhehi balam-uccakaiḥ
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 14 ||
 
3:29
विधेहि देवि कल्याणं विधेहि परमां श्रियम्।
रुपं देहि जयं देहि यशो देहि द्विषो जहि
vidhehi devi kalyāṇaṁ, vidhehi paramāṃ śriyaṃ
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 15 ||
 
सुरासुर शिरो रत्न निघृष्टचरणेऽम्बिके
रुपं देहि जयं देहि यशो देहि द्विषो जहि
surāsura-śiro-ratna, nighṛṣṭa-caraṇembike
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 16 ||
 
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु
रुपं देहि जयं देहि यशो देहि द्विषो जहि
vidyāvantam yaśasvantaṃ, lakṣmīvantaṁ janaṁ kuru
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 17 ||
 
प्रचण्ड दैत्य दर्पघ्ने चण्डिके प्रणताय मे
रुपं देहि जयं देहि यशो देहि द्विषो जहि
pracaṇḍa-daitya-darpaghne, caṇḍike praṇatāya me
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 18 ||
 
चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्‍वरि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
caturbhuje caturvaktra, saṁsthute parameśvari
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 19 ||
 
कृष्णेन संस्तुते देवि शश्‍वद्भक्त्या सदाम्बिके
रुपं देहि जयं देहि यशो देहि द्विषो जहि
kṛṣṇena saṁstute devi, śaśvad-bhaktyā sadāmbike
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 20 ||
 
3:55
हिमाचल सुतानाथ संस्तुते परमेश्‍वरि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
himācala-sutā-nātha, saṁstute parameśvari
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 21 ||
 
4:21
इन्द्राणी पति सद्भाव पूजिते परमेश्‍वरि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
indrāni-pati-sadbhāva, pūjite parameśvaraḥ
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 22 ||
 
4:48
देवि प्रचण्ड दोर्दण्ड दैत्य दर्प विनाशिनि
रुपं देहि जयं देहि यशो देहि द्विषो जहि
devi pracaṇḍa-dordaṇḍa, daitya-darpa-vināśini
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 23 ||
 
देवि भक्त जनोद्दाम दत्तानन्दोदयेऽम्बिके
रुपं देहि जयं देहि यशो देहि द्विषो जहि
devi bhakta-janoddāma, dattānandodaye’mbike
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi     || 24 ||
 
5:13
पत्नीं मनोरमां देहि मनो वृत्तानुसारिणीम्
तारिणीं दुर्ग संसार सागरस्य कुलोद्भवाम्
patnīṁ manoramāṁ dehi, manovṛttānu-sāriṇīm
tāranīṁ durga-saṁsāra, sāgarasya kulodhbhavām     || 25 ||
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi
 
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः
स तु सप्तशती संख्या वरमाप्नोति सम्पदाम्
idam stotram pathitva tu mahastotram ptthennaraḥ
saptashati sankhaya varmapnoti Sampdrām           || 26 ||
 
rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi

i want to know what love is
i know you can show

i want to feel what love is
i know you can show

rūpaṃ dehi, jayaṃ dehi, yaśo dehi, dviṣo jehi

om namaś chaṇḍikāyai...
Footnotes

argala: obstruction, lock, impediment, prayer for intervention

argala-stotra pdf file and english translation come from babachants.com

the devanagari comes from greenmsg.org/ / litairian