Site Map

Hanuman Sagara

Baba Hanuman Breath of the Heart
4am, w lyrics
B.McMorrow: Heart,  Windblown,
Shantala4am Chaleesa
 

Sri Hanuman Chalisa

srī guru carana saroja raja, nija manu mukuru sudhāri
baranau ° raghubara bimala jasu jo dāyaku phala


buddhih∂na tanu jānike,sumirau ° pavana-kumāra,
bala buddhi hrdyā dehu mohi, harahu kalesa bikāra.

jaya hanumāna j¤āna guna sāgara,
jaya kapīsa tihu loka ujāgara.

rāma dūta atulita bala dhāmā,
a≈jani-putra pavanasuta nāmā.

Mahābīra bikrama bajarangī।
kumati nivāra sumati ke sangī

kāncana harana ibirāja subesā
kānana kundala kunchita keshā

hātha bajra au dhvajā birājai,
kā ° dhe mūnji janeū sājai.

Shankara suvana kesarī nandana
Teja pratāpa mahā jaga bandana

Bidyāvāna gunī ati chātura।
Rāma kāja karibe ko ātura

cāri. rāma lakhana sītā mana basiyā

Sūkshma rūpa dhari siyahi dikhāvā
bikata rūpa dhari lanka jarāvā

Bhīma rūpa dhari asura samhāre
rāmachandra ke kāja samvāre

lāya sanjīvani lakhana jiyāe
shrī raghubīra harashi ura lāye

Raghupati kīnhī bahut badāī
tum mama priya bharata hi sama bhāī

sahasa badana tumharo jasa gāvai
asa kahi shrīpati kantha lagāvai

Sanakādika brahmādi munīsā
nārada sārada sahita ahīsā

Yama kubera dikpāla jahā te
kavi kobida kahi sakai kahā te

Tuma upakāra sugrīvahi kīnhā
rāam milāya rājapada dīnhā

Tumharo mantra vibhīshana mānā
lankeshvara bhae saba jaga jānā

Yuga sahasra yojana para bhānū
līlyo tāhi madhura phala jānū

Prabhu mudrikā meli mukha māhī
jaladhi lānghi gaye acharaja nāhī

Durgama kāja jagata ke jete
sugama anugraha tumhare tete

Rāma duāre tuma rakhavāre
hota na āgyā binu paisāre

Saba sukha lahai tumhārī saranā
tuma rakshaka kāhū ko daranā

āpan tej samhāro āpai
tino lok hānka te kāpai

bhūta pishācha nikata nahi āvai
mahābīra jaba nāma sunāvai

Nāsai roga harai saba pīrā
japata nirantara hanumata bīrā

Sankata te hanumāna chhudāvai
mana krama vachana dhyāna jo lāvai

Saba para rāma tapasvī rājā
tina ke kāja sakala tuma sājā

Aura manoratha jo koī lāvai
Soi amita jīvana phala pāvai

chāro juga pratāpa tumhārā
hai parasiddha jagata ujiyārā

Sādhu santa ke tuma rakhavāre
asura nikandana rāma dulāre

Ashta siddhi nava nidhi ke dātā
asa bara dīnha jānakī mātā

Rāma rasāyana tumhare pāsā
sadā raho raghupati ke dāsā

Tumhare bhajana rāma ko pāvai
Janama janama ke dukha bisarāvai

nta kāla raghupati pura jāī
jahā janma hari bhakta kahāī

Aura devatā chitta na dharaī
hanumata sei sarva sukha karaī

Sankata katai mitai saba pīrā
jo sumirai hanumata balabīrā

Jaya jaya jaya hanumāna gosāī
kripā karahu gurudeva kī nāī

Jo shata bāra pāthakar koī
chhūtahi bandi mahāsukha hoī

Jo yaha padhai hanumāna chālīsā
hoya siddhi sākhī gaurīsā

Tulasīdāsa sadā hari cherā
kījai nātha hridaya mama dherā